B 373-27 Prātaḥkṛtya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 373/27
Title: Prātaḥkṛtya
Dimensions: 20.2 x 8.8 cm x 7 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7705
Remarks:


Reel No. B 373-27 Inventory No. 54710

Title Prātaḥkṛtya

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 20.2 x .8.8 cm

Folios 7

Lines per Folio 6

Foliation none

Place of Deposit NAK

Accession No. 5/7705

Manuscript Features

Text seems nearly to end.

Excerpts

«Beginning: »

svasti śrīgurubhyo namaḥ ||

prātar tthāya rātrivastraṃ saṃtyajya śirastham adhomukhaṃ sahasradalakamalāvasthitaṃ śvetavarṇaṃ dvibhujaṃ varābhayakaraṃ

śvetamālyānulepanaṃ svaśaktyāsahitaṃ svaprakāśaṃ guruṃ dhyātvā mānasopacāraiḥ saṃpūjya

akhaṃḍamaṇḍalākāraṃ vyāptaṃ yena carācaraṃ ||

tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ || 1 || (exp. 2t1–5)

«End: »

iti dhyātvā mānasopacāraiḥ saṃpūjya yathāśakti 1008 | 108 japaṃ vidhāya pūrvoktaprāṇāyāmanyāsādikaṃ vidhāya haste jalaṃ gṛhītvā

guhyātiguhyagoptrī tvaṃ gṛhāṇāsmat kṛtaṃ japaṃ ||

siddhir bhavatu me devi tvat prasādāt tvayi sthitā

ity uktvā japaṃ devatādakṣiṇakare samarpya iṣṭadevatāyai namaḥ iti praṇamet tata stotrādidaṃ paṭhet || śubham (exp. 4b2–6)

«Sub-colophon: »

iti prātastutiḥ || ||(exp. 3t5)

Microfilm Details

Reel No. B 373/27

Date of Filming 01-12-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 04-08-2009

Bibliography